The Sanskrit Reader Companion

Show Summary of Solutions

Input: kākacakṣuḥ bakadhyāyī śvānanidrastathaiva ca alpāhārī gṛhatyāgī vidyārthipañcalakṣaṇam

Sentence: काकचक्षुः बकध्यायी श्वाननिद्रस्तथैव च अल्पाहारी गृहत्यागी विद्यार्थिपञ्चलक्षणम्
काक चक्षुः बक ध्यायी श्वाननिद्रः तथा एव अल्प आहारी गृह त्यागी विद्या अर्थि पञ्च लक्षणम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria